Original

ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे ।विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः ॥ ४० ॥

Segmented

ततस् ते रुधिर-अभ्यक्ताः भित्त्वा कर्णम् महा-आहवे विविशुः धरणीम् बाणाः संक्रुद्धा इव पन्नगाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
अभ्यक्ताः अभ्यञ्ज् pos=va,g=m,c=1,n=p,f=part
भित्त्वा भिद् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
बाणाः बाण pos=n,g=m,c=1,n=p
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p