Original

संजय उवाच ।लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः ।ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥ ४ ॥

Segmented

संजय उवाच लोहित-अक्षः महा-कायः ताम्र-आस्यः निम्नित-उदरः ऊर्ध्व-रोमा हरि-श्मश्रुः शङ्कु-कर्णः महा-हनुः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
निम्नित निम्नित pos=a,comp=y
उदरः उदर pos=n,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रोमा रोमन् pos=n,g=m,c=1,n=s
हरि हरि pos=a,comp=y
श्मश्रुः श्मश्रु pos=n,g=m,c=1,n=s
शङ्कु शङ्कु pos=n,comp=y
कर्णः कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
हनुः हनु pos=n,g=m,c=1,n=s