Original

मायायां तु प्रहीणायाममर्षात्स घटोत्कचः ।विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् ॥ ३९ ॥

Segmented

मायायाम् तु प्रहीणायाम् अमर्षात् स घटोत्कचः विससर्ज शरान् घोरान् सूतपुत्रम् त आविशन्

Analysis

Word Lemma Parse
मायायाम् माया pos=n,g=f,c=7,n=s
तु तु pos=i
प्रहीणायाम् प्रहा pos=va,g=f,c=7,n=s,f=part
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
शरान् शर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=p
आविशन् आविश् pos=v,p=3,n=p,l=lan