Original

तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे ।व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ ३८ ॥

Segmented

तत्र एकः अस्त्र-बल-श्लाघी कर्णो मानी न विव्यथे व्यधमत् च शरैः मायाम् घटोत्कच-विनिर्मिताम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एकः एक pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
pos=i
शरैः शर pos=n,g=m,c=3,n=p
मायाम् माया pos=n,g=f,c=2,n=s
घटोत्कच घटोत्कच pos=n,comp=y
विनिर्मिताम् विनिर्मा pos=va,g=f,c=2,n=s,f=part