Original

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥ ३७ ॥

Segmented

तद् उग्रम् अति रौद्रम् च दृष्ट्वा युद्धम् नराधिपाः पुत्राः च तव योधाः च व्यथिता विप्रदुद्रुवुः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
अति अति pos=i
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
युद्धम् युद्ध pos=n,g=n,c=2,n=s
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
योधाः योध pos=n,g=m,c=1,n=p
pos=i
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit