Original

आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः ।पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥ ३६ ॥

Segmented

आयसानि च चक्राणि भुशुण्ड्यः शक्ति-तोमराः पतन्ति अविरलाः शूलाः शतघ्न्यः पट्टिशाः तथा

Analysis

Word Lemma Parse
आयसानि आयस pos=a,g=n,c=1,n=p
pos=i
चक्राणि चक्र pos=n,g=n,c=1,n=p
भुशुण्ड्यः भुशुण्डि pos=n,g=f,c=1,n=p
शक्ति शक्ति pos=n,comp=y
तोमराः तोमर pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
अविरलाः अविरल pos=a,g=m,c=1,n=p
शूलाः शूल pos=n,g=m,c=1,n=p
शतघ्न्यः शतघ्नी pos=n,g=f,c=1,n=p
पट्टिशाः पट्टिश pos=n,g=m,c=1,n=p
तथा तथा pos=i