Original

ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः ।अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥ ३५ ॥

Segmented

ततो अश्म-वृष्टिः अति उग्रा महती आसीत् समन्ततः अर्धरात्रे अधिक-बलैः विमुक्ता रक्षसाम् बलैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अश्म अश्मन् pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
अति अति pos=i
उग्रा उग्र pos=a,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i
अर्धरात्रे अर्धरात्र pos=n,g=n,c=7,n=s
अधिक अधिक pos=a,comp=y
बलैः बल pos=n,g=n,c=3,n=p
विमुक्ता विमुच् pos=va,g=f,c=1,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
बलैः बल pos=n,g=n,c=3,n=p