Original

घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः ।प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ ३४ ॥

Segmented

घटोत्कच-प्रमुक्तेन सिंहनादेन भीषिताः प्रसुस्रुवुः गजा मूत्रम् विव्यथुः च नरा भृशम्

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,comp=y
प्रमुक्तेन प्रमुच् pos=va,g=m,c=3,n=s,f=part
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
भीषिताः भीषित pos=a,g=m,c=1,n=p
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit
गजा गज pos=n,g=m,c=1,n=p
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
विव्यथुः व्यथ् pos=v,p=3,n=p,l=lit
pos=i
नरा नर pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i