Original

तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः ।भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥ ३३ ॥

Segmented

तम् उद्यत-महा-चापम् दृष्ट्वा ते व्यथिता नृपाः भूतान्तकम् इव आयान्तम् काल-दण्ड-उग्र-धारिणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
नृपाः नृप pos=n,g=m,c=1,n=p
भूतान्तकम् भूतान्तक pos=n,g=m,c=2,n=s
इव इव pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
काल काल pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उग्र उग्र pos=a,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s