Original

ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ।कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ।प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः ॥ ३१ ॥

Segmented

ततः प्रादुष्करोद् दिव्यम् अस्त्रम् अस्त्र-विदाम् वरः कर्णेन विहितम् दृष्ट्वा दिव्यम् अस्त्रम् घटोत्कचः प्रादुश्चक्रे महा-मायाम् राक्षसः पाण्डु-नन्दनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रादुष्करोद् प्रादुष्कृ pos=v,p=3,n=s,l=lan
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s