Original

तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः ।धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् ।घटोत्कचं यदा कर्णो विशेषयति नो नृप ॥ ३० ॥

Segmented

तस्य संधा तीक्ष्णान् शरान् च असक्तम् अस्यतः धनुः-घोषेण वित्रस्ताः स्वे परे च तदा अभवन् घटोत्कचम् यदा कर्णो विशेषयति नो नृप

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संधा संधा pos=va,g=m,c=6,n=s,f=part
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
pos=i
असक्तम् असक्त pos=a,g=n,c=2,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
धनुः धनुस् pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
स्वे स्व pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
यदा यदा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
विशेषयति विशेषय् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
नृप नृप pos=n,g=m,c=8,n=s