Original

किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ।कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् ।पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय ॥ ३ ॥

Segmented

किंप्रमाणा हयाः तस्य रथ-केतुः धनुः तथा कीदृशम् वर्म च एव अस्य कण्ठ-त्राणम् च कीदृशम् पृष्टः त्वम् एतद् आचक्ष्व कुशलो हि असि संजय

Analysis

Word Lemma Parse
किंप्रमाणा किम्प्रमाण pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
कण्ठ कण्ठ pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=1,n=s
pos=i
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s