Original

तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् ।प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥ २९ ॥

Segmented

तत् प्रवृत्तम् निशा-युद्धम् चिरम् समम् इव अभवत् प्राणयोः दीव्यतो राजन् कर्ण-राक्षसयोः मृधे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
निशा निशा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
चिरम् चिरम् pos=i
समम् सम pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
प्राणयोः प्राण pos=n,g=m,c=6,n=d
दीव्यतो दीव् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s