Original

तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् ।नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥ २८ ॥

Segmented

तौ शर-अग्र-विभिद्-अङ्गा निर्भिन्दन्तौ परस्परम् न अकम्पयेताम् अन्योन्यम् यतमानौ महा-द्युति

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
अग्र अग्र pos=n,comp=y
विभिद् विभिद् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
निर्भिन्दन्तौ निर्भिद् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
अकम्पयेताम् कम्पय् pos=v,p=3,n=d,l=lan
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
यतमानौ यत् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d