Original

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ ।व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ ॥ २७ ॥

Segmented

तौ तु विक्षन्-सर्व-अङ्गा रुधिर-ओघ-परिप्लुतौ व्यभ्राजेताम् यथा वारि-प्रस्रुतौ गैरिक-अचलौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
विक्षन् विक्षन् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतौ परिप्लु pos=va,g=m,c=1,n=d,f=part
व्यभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lan
यथा यथा pos=i
वारि वारि pos=n,comp=y
प्रस्रुतौ प्रस्रु pos=va,g=m,c=1,n=d,f=part
गैरिक गैरिक pos=n,comp=y
अचलौ अचल pos=n,g=m,c=1,n=d