Original

संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् ।धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् ॥ २६ ॥

Segmented

संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् धक्ष्यमाणौ शर-व्रातैः न उदीक्ः अशक्नुताम्

Analysis

Word Lemma Parse
संछिन्दन्तौ संछिद् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
संदधानौ संधा pos=va,g=m,c=1,n=d,f=part
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
धक्ष्यमाणौ दह् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
pos=i
उदीक्ः उदीक्ष् pos=vi
अशक्नुताम् शक् pos=v,p=3,n=d,l=lan