Original

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥ २५ ॥

Segmented

तौ नखैः इव शार्दूलौ दन्तैः इव महा-द्विपौ रथ-शक्तिभिः अन्योन्यम् विशिखैः च ततक्षतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
नखैः नख pos=n,g=m,c=3,n=p
इव इव pos=i
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
दन्तैः दन्त pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपौ द्विप pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
pos=i
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit