Original

ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः ।न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥ २४ ॥

Segmented

ततः पूर्ण-आयत-उत्सृष्टैः शरैः संनत-पर्वभिः न्यवारयेताम् अन्योन्यम् कांस्ये निर्भिद्य वर्मणी

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
न्यवारयेताम् निवारय् pos=v,p=3,n=d,l=lan
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
कांस्ये कांस्य pos=a,g=n,c=2,n=d
निर्भिद्य निर्भिद् pos=vi
वर्मणी वर्मन् pos=n,g=n,c=2,n=d