Original

तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने ।प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥ २३ ॥

Segmented

तौ प्रगृह्य महा-वेगे धनुषी भीम-निस्वने प्राच्छादयेताम् अन्योन्यम् तक्षमाणौ महा-इषुभिः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
प्रगृह्य प्रग्रह् pos=vi
महा महत् pos=a,comp=y
वेगे वेग pos=n,g=n,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
भीम भीम pos=a,comp=y
निस्वने निस्वन pos=n,g=n,c=2,n=d
प्राच्छादयेताम् प्रच्छादय् pos=v,p=3,n=d,l=lan
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तक्षमाणौ तक्ष् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p