Original

स संनिपातस्तुमुलस्तयोरासीद्विशां पते ।कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥ २२ ॥

Segmented

स संनिपातः तुमुलः तयोः आसीद् विशाम् पते कर्ण-राक्षसयोः राजन्न् इन्द्र-शम्बरयोः इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिपातः संनिपात pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
राजन्न् राजन् pos=n,g=m,c=8,n=s
इन्द्र इन्द्र pos=n,comp=y
शम्बरयोः शम्बर pos=n,g=m,c=6,n=d
इव इव pos=i