Original

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् ।मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् ॥ २१ ॥

Segmented

ततः कर्णो ऽभ्ययाद् एनम् अस्यन्न् अस्यन्तम् अन्तिकात् मातङ्ग इव मातङ्गम् यूथ-ऋषभः इव ऋषभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
अस्यन्न् अस् pos=va,g=m,c=1,n=s,f=part
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
मातङ्ग मातंग pos=n,g=m,c=1,n=s
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
यूथ यूथ pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
इव इव pos=i
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s