Original

कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः ।रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ॥ २ ॥

Segmented

कीदृशम् च अभवत् युद्धम् तस्य घोरस्य रक्षसः रथः च कीदृशः तस्य मायाः सर्व-आयुधानि च

Analysis

Word Lemma Parse
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
घोरस्य घोर pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
कीदृशः कीदृश pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मायाः माया pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
आयुधानि आयुध pos=n,g=n,c=1,n=p
pos=i