Original

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः ।अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥ १८ ॥

Segmented

तस्य विक्षिप् चापम् रथे विष्टभ्य तिष्ठतः अश्रूयत धनुः-घोषः विस्फूर्जितम् इव अशनि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विक्षिप् विक्षिप् pos=va,g=m,c=6,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
विष्टभ्य विष्टम्भ् pos=vi
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=1,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s