Original

रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः ।तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥ १७ ॥

Segmented

रथ-अक्ष-मात्रैः इषुभिः सर्वाः प्रच्छादयन् दिशः तस्याम् वीर-अपहारिन् निशायाम् कर्णम् अभ्ययात्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
मात्रैः मात्र pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रच्छादयन् प्रच्छादय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
वीर वीर pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=f,c=7,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan