Original

वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् ।व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥ १६ ॥

Segmented

वासव-अशनि-निर्घोषम् दृढ-ज्यम् अभिविक्षिपन् व्यक्तम् किष्कु-परीणाहम् द्वादश-अरत्नि कार्मुकम्

Analysis

Word Lemma Parse
वासव वासव pos=n,comp=y
अशनि अशनि pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=n,c=2,n=s
दृढ दृढ pos=a,comp=y
ज्यम् ज्या pos=n,g=n,c=2,n=s
अभिविक्षिपन् अभिविक्षिप् pos=va,g=m,c=1,n=s,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
किष्कु किष्कु pos=n,comp=y
परीणाहम् परीणाह pos=n,g=n,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
अरत्नि अरत्नि pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s