Original

संसक्त इव चाभ्रेण यथाद्रिर्महता महान् ।दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ।रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥ १५ ॥

Segmented

संसक्त इव च अभ्रेण यथा अद्रि महता महान् दिव-स्पृः सु महान् केतुः स्यन्दने ऽस्य समुच्छ्रितः रक्त-उत्तमाङ्गः क्रव्य-आदः गृध्रः परम-भीषणः

Analysis

Word Lemma Parse
संसक्त संसञ्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
अभ्रेण अभ्र pos=n,g=n,c=3,n=s
यथा यथा pos=i
अद्रि अद्रि pos=n,g=m,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
समुच्छ्रितः समुच्छ्रि pos=va,g=m,c=1,n=s,f=part
रक्त रक्त pos=a,comp=y
उत्तमाङ्गः उत्तमाङ्ग pos=n,g=m,c=1,n=s
क्रव्य क्रव्य pos=n,comp=y
आदः आद pos=a,g=m,c=1,n=s
गृध्रः गृध्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
भीषणः भीषण pos=a,g=m,c=1,n=s