Original

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः ।रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे ।स तेन सहितस्तस्थावरुणेन यथा रविः ॥ १४ ॥

Segmented

राक्षसो ऽस्य विरूपाक्षः सूतो दीप्त-आस्य-कुण्डलः रश्मिभिः सूर्य-रश्मि-आभैः संजग्राह हयान् रणे स तेन सहितः तस्थौ अरुणेन यथा रविः

Analysis

Word Lemma Parse
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
आस्य आस्य pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
संजग्राह संग्रह् pos=v,p=3,n=s,l=lit
हयान् हय pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
अरुणेन अरुण pos=n,g=m,c=3,n=s
यथा यथा pos=i
रविः रवि pos=n,g=m,c=1,n=s