Original

तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः ।कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः ॥ १३ ॥

Segmented

तत्र मातङ्ग-संकाशाः लोहित-अक्षाः विभीषणाः काम-वर्ण-जवाः युक्ता बलवन्तो ऽवहन् हयाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मातङ्ग मातंग pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
लोहित लोहित pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
विभीषणाः विभीषण pos=a,g=m,c=1,n=p
काम काम pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
जवाः जव pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
ऽवहन् वह् pos=v,p=3,n=p,l=lan
हयाः हय pos=n,g=m,c=1,n=p