Original

सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् ।अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् ॥ १२ ॥

Segmented

सर्व-आयुध-वर-उपेतम् आस्थितो ध्वज-मालिनम् अष्ट-चक्र-समायुक्तम् मेघ-गम्भीर-निस्वनम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
वर वर pos=a,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
ध्वज ध्वज pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
चक्र चक्र pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
मेघ मेघ pos=n,comp=y
गम्भीर गम्भीर pos=a,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s