Original

किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ।ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ॥ ११ ॥

Segmented

किङ्किणी-शत-निर्घोषम् रक्त-ध्वज-पताकिनम् ऋक्ष-चर्म-अवनह्-अङ्गम् नल्व-मात्रम् महा-रथम्

Analysis

Word Lemma Parse
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
ऋक्ष ऋक्ष pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
अवनह् अवनह् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
नल्व नल्व pos=n,comp=y
मात्रम् मात्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s