Original

स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः ।एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥ १०६ ॥

Segmented

स भग्न-मायः हैडिम्बः कर्णम् वैकर्तनम् ततः एष ते विदधे मृत्युम् इति उक्त्वा अन्तरधीयत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
मायः माया pos=n,g=m,c=1,n=s
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
ततः ततस् pos=i
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan