Original

ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः ।वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥ १०५ ॥

Segmented

ते भग्ना विकृत-अङ्गाः च छिन्न-पृष्ठाः च सायकैः वसुधाम् अन्वपद्यन्त दृः तस्य रक्षसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
विकृत विकृ pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
छिन्न छिद् pos=va,comp=y,f=part
पृष्ठाः पृष्ठ pos=n,g=m,c=1,n=p
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
दृः दृश् pos=va,g=n,c=6,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s