Original

प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् ।आजघान हयानस्य शरैः संनतपर्वभिः ॥ १०४ ॥

Segmented

प्रतिहत्य तु ताम् मायाम् दिव्येन अस्त्रेण राक्षसीम् आजघान हयान् अस्य शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
प्रतिहत्य प्रतिहन् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p