Original

उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः ।तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः ॥ १०३ ॥

Segmented

उद्यतैः बहुभिः घोरैः आयुधैः शोणित-उक्षितैः तेषाम् अनेकैः एकैकम् कर्णो विव्याध च आशुगैः

Analysis

Word Lemma Parse
उद्यतैः उद्यम् pos=va,g=n,c=3,n=p,f=part
बहुभिः बहु pos=a,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
आयुधैः आयुध pos=n,g=n,c=3,n=p
शोणित शोणित pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=n,c=3,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
आशुगैः आशुग pos=n,g=m,c=3,n=p