Original

राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः ।ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् ।अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा ॥ १०२ ॥

Segmented

राक्षसाः च पिशाचाः च यातुधानाः ते कर्णम् भक्षयिष्यन्तः सर्वतः समुपाद्रवन् अथ एनम् वाग्भिः उग्राभिः त्रासयांचक्रिरे तदा

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भक्षयिष्यन्तः भक्षय् pos=va,g=m,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
त्रासयांचक्रिरे त्रासय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i