Original

स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः ।नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत ॥ १०१ ॥

Segmented

स कीर्यमाणो निशितैः कर्ण-चाप-च्युतैः शरैः नगर-अद्रि-वन-प्रख्यः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कीर्यमाणो कृ pos=va,g=m,c=1,n=s,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
नगर नगर pos=n,comp=y
अद्रि अद्रि pos=n,comp=y
वन वन pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan