Original

ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः ।अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥ १०० ॥

Segmented

ततो दिग्भ्यः समापेतुः सिंह-व्याघ्र-तरक्षवः अग्नि-जिह्वाः च भुजगा विहगाः च अपि अयः-मुखाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
तरक्षवः तरक्षु pos=n,g=m,c=1,n=p
अग्नि अग्नि pos=n,comp=y
जिह्वाः जिह्वा pos=n,g=m,c=1,n=p
pos=i
भुजगा भुजग pos=n,g=m,c=1,n=p
विहगाः विहग pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अयः अयस् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p