Original

कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् ।धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ॥ १० ॥

Segmented

कुण्डले बाल-सूर्य-आभे मालाम् हेम-मयीम् शुभाम् धारयन् विपुलम् कांस्यम् कवचम् च महा-प्रभम्

Analysis

Word Lemma Parse
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
आभे आभ pos=a,g=n,c=2,n=d
मालाम् माला pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
विपुलम् विपुल pos=a,g=n,c=2,n=s
कांस्यम् कांस्य pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s