Original

धृतराष्ट्र उवाच ।यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः ।निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यत्र वैकर्तनः कर्णो राक्षसः च घटोत्कचः निशीथे समसज्जेताम् तद् युद्धम् अभवत् कथम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
समसज्जेताम् संसञ्ज् pos=v,p=3,n=d,l=lan
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i