Original

कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा ।तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ॥ ९ ॥

Segmented

कर्ण-आत्मजम् शर-व्रातैः चक्रुः च अदृश्यम् अञ्जसा तान् नद् ऽभ्यधावन्त द्रोणपुत्र-मुखाः रथाः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i
तान् तद् pos=n,g=m,c=2,n=p
नद् नद् pos=va,g=m,c=1,n=p,f=part
ऽभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p