Original

नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् ।विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ॥ ७ ॥

Segmented

नाकुलि तु शतानीको वृषसेनम् समभ्ययात् विव्याध च एनम् दशभिः नाराचैः मर्म-भेदिन्

Analysis

Word Lemma Parse
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
तु तु pos=i
शतानीको शतानीक pos=n,g=m,c=1,n=s
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p