Original

दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् ।सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ६ ॥

Segmented

दृष्ट्वा तम् एवम् समरे विचरन्तम् अभीत-वत् सहिताः सर्व-राजानः परिवव्रुः समन्ततः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
समरे समर pos=n,g=n,c=7,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i