Original

मसारगल्वर्कसुवर्णरूप्यैर्वज्रप्रवालस्फटिकैश्च मुख्यैः ।चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः ॥ ५२ ॥

Segmented

मसार-गल्वर्क-सुवर्ण-रूप्यैः वज्र-प्रवाल-स्फटिकैः च मुख्यैः चित्रे रथे पाण्डु-सुतः बभासे नक्षत्र-चित्रे वियति इव चन्द्रः

Analysis

Word Lemma Parse
मसार मसार pos=n,comp=y
गल्वर्क गल्वर्क pos=n,comp=y
सुवर्ण सुवर्ण pos=n,comp=y
रूप्यैः रूप्य pos=n,g=n,c=3,n=p
वज्र वज्र pos=n,comp=y
प्रवाल प्रवाल pos=n,comp=y
स्फटिकैः स्फटिक pos=n,g=m,c=3,n=p
pos=i
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
चित्रे चित्र pos=a,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बभासे भास् pos=v,p=3,n=s,l=lit
नक्षत्र नक्षत्र pos=n,comp=y
चित्रे चित्र pos=a,g=n,c=7,n=s
वियति वियन्त् pos=n,g=n,c=7,n=s
इव इव pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s