Original

एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः ।पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ॥ ५१ ॥

Segmented

एवम् स्व-शिबिरम् प्रायात् जित्य शत्रून् धनंजयः पृष्ठतः सर्व-सैन्यानाम् मुदितो वै स केशवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
जित्य जि pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
pos=i
केशवः केशव pos=n,g=m,c=1,n=s