Original

हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ।अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ॥ ५ ॥

Segmented

हय-ओघान् च रथ-ओघान् च गज-ओघान् च समन्ततः अपातयद् रणे राजञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
pos=i
रथ रथ pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
pos=i
गज गज pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
pos=i
समन्ततः समन्ततः pos=i
अपातयद् पातय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i