Original

ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् ॥ ४९ ॥

Segmented

ततो ऽवहारम् चक्रुः ते द्रोण-दुर्योधन-आदयः तान् विदित्वा भृशम् त्रस्तान् अयुद्ध-मनसः परान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवहारम् अवहार pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
भृशम् भृशम् pos=i
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
अयुद्ध अयुद्ध pos=n,comp=y
मनसः मनस् pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p