Original

सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते ।नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन ॥ ४८ ॥

Segmented

सूर्ये च अस्तम् अनुप्राप्ते रजसा च अभिसंवृते न अज्ञायत तदा शत्रुः न सुहृद् न च किंचन

Analysis

Word Lemma Parse
सूर्ये सूर्य pos=n,g=m,c=7,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=m,c=7,n=s,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
अभिसंवृते अभिसंवृ pos=va,g=m,c=7,n=s,f=part
pos=i
अज्ञायत ज्ञा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
pos=i
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s