Original

नादृश्यत तदा राजंस्तत्र किंचन संयुगे ।बाणान्धकारे महति कृते गाण्डीवधन्वना ॥ ४७ ॥

Segmented

न अदृश्यत तदा राजन् तत्र किंचन संयुगे बाण-अन्धकारे महति कृते गाण्डीवधन्वना

Analysis

Word Lemma Parse
pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
बाण बाण pos=n,comp=y
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s