Original

न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी ।अदृश्यत महाराज बाणभूतमिवाभवत् ॥ ४६ ॥

Segmented

न दिशो न अन्तरिक्षम् च न द्यौः न एव च मेदिनी अदृश्यत महा-राज बाण-भूतम् इव अभवत्

Analysis

Word Lemma Parse
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाण बाण pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan