Original

शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् ।नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥ ४५ ॥

Segmented

शीघ्रम् अभ्यस्यतो बाणान् संदधानस्य च अनिशम् न अन्तरम् ददृशे कश्चित् कौन्तेयस्य यशस्विनः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
अभ्यस्यतो अभ्यस् pos=va,g=m,c=6,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
pos=i
अनिशम् अनिशम् pos=i
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s